Declension table of ?adṛṣṭarūpā

Deva

FeminineSingularDualPlural
Nominativeadṛṣṭarūpā adṛṣṭarūpe adṛṣṭarūpāḥ
Vocativeadṛṣṭarūpe adṛṣṭarūpe adṛṣṭarūpāḥ
Accusativeadṛṣṭarūpām adṛṣṭarūpe adṛṣṭarūpāḥ
Instrumentaladṛṣṭarūpayā adṛṣṭarūpābhyām adṛṣṭarūpābhiḥ
Dativeadṛṣṭarūpāyai adṛṣṭarūpābhyām adṛṣṭarūpābhyaḥ
Ablativeadṛṣṭarūpāyāḥ adṛṣṭarūpābhyām adṛṣṭarūpābhyaḥ
Genitiveadṛṣṭarūpāyāḥ adṛṣṭarūpayoḥ adṛṣṭarūpāṇām
Locativeadṛṣṭarūpāyām adṛṣṭarūpayoḥ adṛṣṭarūpāsu

Adverb -adṛṣṭarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria