Declension table of ?adṛṣṭarūpa

Deva

NeuterSingularDualPlural
Nominativeadṛṣṭarūpam adṛṣṭarūpe adṛṣṭarūpāṇi
Vocativeadṛṣṭarūpa adṛṣṭarūpe adṛṣṭarūpāṇi
Accusativeadṛṣṭarūpam adṛṣṭarūpe adṛṣṭarūpāṇi
Instrumentaladṛṣṭarūpeṇa adṛṣṭarūpābhyām adṛṣṭarūpaiḥ
Dativeadṛṣṭarūpāya adṛṣṭarūpābhyām adṛṣṭarūpebhyaḥ
Ablativeadṛṣṭarūpāt adṛṣṭarūpābhyām adṛṣṭarūpebhyaḥ
Genitiveadṛṣṭarūpasya adṛṣṭarūpayoḥ adṛṣṭarūpāṇām
Locativeadṛṣṭarūpe adṛṣṭarūpayoḥ adṛṣṭarūpeṣu

Compound adṛṣṭarūpa -

Adverb -adṛṣṭarūpam -adṛṣṭarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria