Declension table of ?adṛṣṭarūpa

Deva

MasculineSingularDualPlural
Nominativeadṛṣṭarūpaḥ adṛṣṭarūpau adṛṣṭarūpāḥ
Vocativeadṛṣṭarūpa adṛṣṭarūpau adṛṣṭarūpāḥ
Accusativeadṛṣṭarūpam adṛṣṭarūpau adṛṣṭarūpān
Instrumentaladṛṣṭarūpeṇa adṛṣṭarūpābhyām adṛṣṭarūpaiḥ adṛṣṭarūpebhiḥ
Dativeadṛṣṭarūpāya adṛṣṭarūpābhyām adṛṣṭarūpebhyaḥ
Ablativeadṛṣṭarūpāt adṛṣṭarūpābhyām adṛṣṭarūpebhyaḥ
Genitiveadṛṣṭarūpasya adṛṣṭarūpayoḥ adṛṣṭarūpāṇām
Locativeadṛṣṭarūpe adṛṣṭarūpayoḥ adṛṣṭarūpeṣu

Compound adṛṣṭarūpa -

Adverb -adṛṣṭarūpam -adṛṣṭarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria