Declension table of ?adṛṣṭapuruṣa

Deva

MasculineSingularDualPlural
Nominativeadṛṣṭapuruṣaḥ adṛṣṭapuruṣau adṛṣṭapuruṣāḥ
Vocativeadṛṣṭapuruṣa adṛṣṭapuruṣau adṛṣṭapuruṣāḥ
Accusativeadṛṣṭapuruṣam adṛṣṭapuruṣau adṛṣṭapuruṣān
Instrumentaladṛṣṭapuruṣeṇa adṛṣṭapuruṣābhyām adṛṣṭapuruṣaiḥ adṛṣṭapuruṣebhiḥ
Dativeadṛṣṭapuruṣāya adṛṣṭapuruṣābhyām adṛṣṭapuruṣebhyaḥ
Ablativeadṛṣṭapuruṣāt adṛṣṭapuruṣābhyām adṛṣṭapuruṣebhyaḥ
Genitiveadṛṣṭapuruṣasya adṛṣṭapuruṣayoḥ adṛṣṭapuruṣāṇām
Locativeadṛṣṭapuruṣe adṛṣṭapuruṣayoḥ adṛṣṭapuruṣeṣu

Compound adṛṣṭapuruṣa -

Adverb -adṛṣṭapuruṣam -adṛṣṭapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria