Declension table of ?adṛṣṭaphalā

Deva

FeminineSingularDualPlural
Nominativeadṛṣṭaphalā adṛṣṭaphale adṛṣṭaphalāḥ
Vocativeadṛṣṭaphale adṛṣṭaphale adṛṣṭaphalāḥ
Accusativeadṛṣṭaphalām adṛṣṭaphale adṛṣṭaphalāḥ
Instrumentaladṛṣṭaphalayā adṛṣṭaphalābhyām adṛṣṭaphalābhiḥ
Dativeadṛṣṭaphalāyai adṛṣṭaphalābhyām adṛṣṭaphalābhyaḥ
Ablativeadṛṣṭaphalāyāḥ adṛṣṭaphalābhyām adṛṣṭaphalābhyaḥ
Genitiveadṛṣṭaphalāyāḥ adṛṣṭaphalayoḥ adṛṣṭaphalānām
Locativeadṛṣṭaphalāyām adṛṣṭaphalayoḥ adṛṣṭaphalāsu

Adverb -adṛṣṭaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria