Declension table of ?adṛṣṭaphala

Deva

NeuterSingularDualPlural
Nominativeadṛṣṭaphalam adṛṣṭaphale adṛṣṭaphalāni
Vocativeadṛṣṭaphala adṛṣṭaphale adṛṣṭaphalāni
Accusativeadṛṣṭaphalam adṛṣṭaphale adṛṣṭaphalāni
Instrumentaladṛṣṭaphalena adṛṣṭaphalābhyām adṛṣṭaphalaiḥ
Dativeadṛṣṭaphalāya adṛṣṭaphalābhyām adṛṣṭaphalebhyaḥ
Ablativeadṛṣṭaphalāt adṛṣṭaphalābhyām adṛṣṭaphalebhyaḥ
Genitiveadṛṣṭaphalasya adṛṣṭaphalayoḥ adṛṣṭaphalānām
Locativeadṛṣṭaphale adṛṣṭaphalayoḥ adṛṣṭaphaleṣu

Compound adṛṣṭaphala -

Adverb -adṛṣṭaphalam -adṛṣṭaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria