Declension table of ?adṛṣṭanara

Deva

MasculineSingularDualPlural
Nominativeadṛṣṭanaraḥ adṛṣṭanarau adṛṣṭanarāḥ
Vocativeadṛṣṭanara adṛṣṭanarau adṛṣṭanarāḥ
Accusativeadṛṣṭanaram adṛṣṭanarau adṛṣṭanarān
Instrumentaladṛṣṭanareṇa adṛṣṭanarābhyām adṛṣṭanaraiḥ adṛṣṭanarebhiḥ
Dativeadṛṣṭanarāya adṛṣṭanarābhyām adṛṣṭanarebhyaḥ
Ablativeadṛṣṭanarāt adṛṣṭanarābhyām adṛṣṭanarebhyaḥ
Genitiveadṛṣṭanarasya adṛṣṭanarayoḥ adṛṣṭanarāṇām
Locativeadṛṣṭanare adṛṣṭanarayoḥ adṛṣṭanareṣu

Compound adṛṣṭanara -

Adverb -adṛṣṭanaram -adṛṣṭanarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria