Declension table of ?adṛṣṭakarman

Deva

MasculineSingularDualPlural
Nominativeadṛṣṭakarmā adṛṣṭakarmāṇau adṛṣṭakarmāṇaḥ
Vocativeadṛṣṭakarman adṛṣṭakarmāṇau adṛṣṭakarmāṇaḥ
Accusativeadṛṣṭakarmāṇam adṛṣṭakarmāṇau adṛṣṭakarmaṇaḥ
Instrumentaladṛṣṭakarmaṇā adṛṣṭakarmabhyām adṛṣṭakarmabhiḥ
Dativeadṛṣṭakarmaṇe adṛṣṭakarmabhyām adṛṣṭakarmabhyaḥ
Ablativeadṛṣṭakarmaṇaḥ adṛṣṭakarmabhyām adṛṣṭakarmabhyaḥ
Genitiveadṛṣṭakarmaṇaḥ adṛṣṭakarmaṇoḥ adṛṣṭakarmaṇām
Locativeadṛṣṭakarmaṇi adṛṣṭakarmaṇoḥ adṛṣṭakarmasu

Compound adṛṣṭakarma -

Adverb -adṛṣṭakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria