Declension table of ?adṛṣṭakarmaṇā

Deva

FeminineSingularDualPlural
Nominativeadṛṣṭakarmaṇā adṛṣṭakarmaṇe adṛṣṭakarmaṇāḥ
Vocativeadṛṣṭakarmaṇe adṛṣṭakarmaṇe adṛṣṭakarmaṇāḥ
Accusativeadṛṣṭakarmaṇām adṛṣṭakarmaṇe adṛṣṭakarmaṇāḥ
Instrumentaladṛṣṭakarmaṇayā adṛṣṭakarmaṇābhyām adṛṣṭakarmaṇābhiḥ
Dativeadṛṣṭakarmaṇāyai adṛṣṭakarmaṇābhyām adṛṣṭakarmaṇābhyaḥ
Ablativeadṛṣṭakarmaṇāyāḥ adṛṣṭakarmaṇābhyām adṛṣṭakarmaṇābhyaḥ
Genitiveadṛṣṭakarmaṇāyāḥ adṛṣṭakarmaṇayoḥ adṛṣṭakarmaṇānām
Locativeadṛṣṭakarmaṇāyām adṛṣṭakarmaṇayoḥ adṛṣṭakarmaṇāsu

Adverb -adṛṣṭakarmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria