Declension table of ?adṛṣṭaja

Deva

NeuterSingularDualPlural
Nominativeadṛṣṭajam adṛṣṭaje adṛṣṭajāni
Vocativeadṛṣṭaja adṛṣṭaje adṛṣṭajāni
Accusativeadṛṣṭajam adṛṣṭaje adṛṣṭajāni
Instrumentaladṛṣṭajena adṛṣṭajābhyām adṛṣṭajaiḥ
Dativeadṛṣṭajāya adṛṣṭajābhyām adṛṣṭajebhyaḥ
Ablativeadṛṣṭajāt adṛṣṭajābhyām adṛṣṭajebhyaḥ
Genitiveadṛṣṭajasya adṛṣṭajayoḥ adṛṣṭajānām
Locativeadṛṣṭaje adṛṣṭajayoḥ adṛṣṭajeṣu

Compound adṛṣṭaja -

Adverb -adṛṣṭajam -adṛṣṭajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria