Declension table of ?adṛḍha

Deva

NeuterSingularDualPlural
Nominativeadṛḍham adṛḍhe adṛḍhāni
Vocativeadṛḍha adṛḍhe adṛḍhāni
Accusativeadṛḍham adṛḍhe adṛḍhāni
Instrumentaladṛḍhena adṛḍhābhyām adṛḍhaiḥ
Dativeadṛḍhāya adṛḍhābhyām adṛḍhebhyaḥ
Ablativeadṛḍhāt adṛḍhābhyām adṛḍhebhyaḥ
Genitiveadṛḍhasya adṛḍhayoḥ adṛḍhānām
Locativeadṛḍhe adṛḍhayoḥ adṛḍheṣu

Compound adṛḍha -

Adverb -adṛḍham -adṛḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria