Declension table of ?adṛḍha

Deva

MasculineSingularDualPlural
Nominativeadṛḍhaḥ adṛḍhau adṛḍhāḥ
Vocativeadṛḍha adṛḍhau adṛḍhāḥ
Accusativeadṛḍham adṛḍhau adṛḍhān
Instrumentaladṛḍhena adṛḍhābhyām adṛḍhaiḥ adṛḍhebhiḥ
Dativeadṛḍhāya adṛḍhābhyām adṛḍhebhyaḥ
Ablativeadṛḍhāt adṛḍhābhyām adṛḍhebhyaḥ
Genitiveadṛḍhasya adṛḍhayoḥ adṛḍhānām
Locativeadṛḍhe adṛḍhayoḥ adṛḍheṣu

Compound adṛḍha -

Adverb -adṛḍham -adṛḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria