Declension table of ?acyutopādhyāya

Deva

MasculineSingularDualPlural
Nominativeacyutopādhyāyaḥ acyutopādhyāyau acyutopādhyāyāḥ
Vocativeacyutopādhyāya acyutopādhyāyau acyutopādhyāyāḥ
Accusativeacyutopādhyāyam acyutopādhyāyau acyutopādhyāyān
Instrumentalacyutopādhyāyena acyutopādhyāyābhyām acyutopādhyāyaiḥ acyutopādhyāyebhiḥ
Dativeacyutopādhyāyāya acyutopādhyāyābhyām acyutopādhyāyebhyaḥ
Ablativeacyutopādhyāyāt acyutopādhyāyābhyām acyutopādhyāyebhyaḥ
Genitiveacyutopādhyāyasya acyutopādhyāyayoḥ acyutopādhyāyānām
Locativeacyutopādhyāye acyutopādhyāyayoḥ acyutopādhyāyeṣu

Compound acyutopādhyāya -

Adverb -acyutopādhyāyam -acyutopādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria