Declension table of ?acyutadanta

Deva

MasculineSingularDualPlural
Nominativeacyutadantaḥ acyutadantau acyutadantāḥ
Vocativeacyutadanta acyutadantau acyutadantāḥ
Accusativeacyutadantam acyutadantau acyutadantān
Instrumentalacyutadantena acyutadantābhyām acyutadantaiḥ acyutadantebhiḥ
Dativeacyutadantāya acyutadantābhyām acyutadantebhyaḥ
Ablativeacyutadantāt acyutadantābhyām acyutadantebhyaḥ
Genitiveacyutadantasya acyutadantayoḥ acyutadantānām
Locativeacyutadante acyutadantayoḥ acyutadanteṣu

Compound acyutadanta -

Adverb -acyutadantam -acyutadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria