Declension table of ?acitta

Deva

NeuterSingularDualPlural
Nominativeacittam acitte acittāni
Vocativeacitta acitte acittāni
Accusativeacittam acitte acittāni
Instrumentalacittena acittābhyām acittaiḥ
Dativeacittāya acittābhyām acittebhyaḥ
Ablativeacittāt acittābhyām acittebhyaḥ
Genitiveacittasya acittayoḥ acittānām
Locativeacitte acittayoḥ acitteṣu

Compound acitta -

Adverb -acittam -acittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria