Declension table of ?acita

Deva

NeuterSingularDualPlural
Nominativeacitam acite acitāni
Vocativeacita acite acitāni
Accusativeacitam acite acitāni
Instrumentalacitena acitābhyām acitaiḥ
Dativeacitāya acitābhyām acitebhyaḥ
Ablativeacitāt acitābhyām acitebhyaḥ
Genitiveacitasya acitayoḥ acitānām
Locativeacite acitayoḥ aciteṣu

Compound acita -

Adverb -acitam -acitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria