Declension table of ?acita

Deva

MasculineSingularDualPlural
Nominativeacitaḥ acitau acitāḥ
Vocativeacita acitau acitāḥ
Accusativeacitam acitau acitān
Instrumentalacitena acitābhyām acitaiḥ acitebhiḥ
Dativeacitāya acitābhyām acitebhyaḥ
Ablativeacitāt acitābhyām acitebhyaḥ
Genitiveacitasya acitayoḥ acitānām
Locativeacite acitayoḥ aciteṣu

Compound acita -

Adverb -acitam -acitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria