Declension table of ?aciramṛta

Deva

NeuterSingularDualPlural
Nominativeaciramṛtam aciramṛte aciramṛtāni
Vocativeaciramṛta aciramṛte aciramṛtāni
Accusativeaciramṛtam aciramṛte aciramṛtāni
Instrumentalaciramṛtena aciramṛtābhyām aciramṛtaiḥ
Dativeaciramṛtāya aciramṛtābhyām aciramṛtebhyaḥ
Ablativeaciramṛtāt aciramṛtābhyām aciramṛtebhyaḥ
Genitiveaciramṛtasya aciramṛtayoḥ aciramṛtānām
Locativeaciramṛte aciramṛtayoḥ aciramṛteṣu

Compound aciramṛta -

Adverb -aciramṛtam -aciramṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria