Declension table of ?aciradyuti

Deva

FeminineSingularDualPlural
Nominativeaciradyutiḥ aciradyutī aciradyutayaḥ
Vocativeaciradyute aciradyutī aciradyutayaḥ
Accusativeaciradyutim aciradyutī aciradyutīḥ
Instrumentalaciradyutyā aciradyutibhyām aciradyutibhiḥ
Dativeaciradyutyai aciradyutaye aciradyutibhyām aciradyutibhyaḥ
Ablativeaciradyutyāḥ aciradyuteḥ aciradyutibhyām aciradyutibhyaḥ
Genitiveaciradyutyāḥ aciradyuteḥ aciradyutyoḥ aciradyutīnām
Locativeaciradyutyām aciradyutau aciradyutyoḥ aciradyutiṣu

Compound aciradyuti -

Adverb -aciradyuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria