Declension table of ?aciṣṭu

Deva

MasculineSingularDualPlural
Nominativeaciṣṭuḥ aciṣṭū aciṣṭavaḥ
Vocativeaciṣṭo aciṣṭū aciṣṭavaḥ
Accusativeaciṣṭum aciṣṭū aciṣṭūn
Instrumentalaciṣṭunā aciṣṭubhyām aciṣṭubhiḥ
Dativeaciṣṭave aciṣṭubhyām aciṣṭubhyaḥ
Ablativeaciṣṭoḥ aciṣṭubhyām aciṣṭubhyaḥ
Genitiveaciṣṭoḥ aciṣṭvoḥ aciṣṭūnām
Locativeaciṣṭau aciṣṭvoḥ aciṣṭuṣu

Compound aciṣṭu -

Adverb -aciṣṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria