Declension table of ?aceṣṭatā

Deva

FeminineSingularDualPlural
Nominativeaceṣṭatā aceṣṭate aceṣṭatāḥ
Vocativeaceṣṭate aceṣṭate aceṣṭatāḥ
Accusativeaceṣṭatām aceṣṭate aceṣṭatāḥ
Instrumentalaceṣṭatayā aceṣṭatābhyām aceṣṭatābhiḥ
Dativeaceṣṭatāyai aceṣṭatābhyām aceṣṭatābhyaḥ
Ablativeaceṣṭatāyāḥ aceṣṭatābhyām aceṣṭatābhyaḥ
Genitiveaceṣṭatāyāḥ aceṣṭatayoḥ aceṣṭatānām
Locativeaceṣṭatāyām aceṣṭatayoḥ aceṣṭatāsu

Adverb -aceṣṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria