Declension table of ?aceṣṭa

Deva

NeuterSingularDualPlural
Nominativeaceṣṭam aceṣṭe aceṣṭāni
Vocativeaceṣṭa aceṣṭe aceṣṭāni
Accusativeaceṣṭam aceṣṭe aceṣṭāni
Instrumentalaceṣṭena aceṣṭābhyām aceṣṭaiḥ
Dativeaceṣṭāya aceṣṭābhyām aceṣṭebhyaḥ
Ablativeaceṣṭāt aceṣṭābhyām aceṣṭebhyaḥ
Genitiveaceṣṭasya aceṣṭayoḥ aceṣṭānām
Locativeaceṣṭe aceṣṭayoḥ aceṣṭeṣu

Compound aceṣṭa -

Adverb -aceṣṭam -aceṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria