Declension table of ?aceṣṭa

Deva

MasculineSingularDualPlural
Nominativeaceṣṭaḥ aceṣṭau aceṣṭāḥ
Vocativeaceṣṭa aceṣṭau aceṣṭāḥ
Accusativeaceṣṭam aceṣṭau aceṣṭān
Instrumentalaceṣṭena aceṣṭābhyām aceṣṭaiḥ aceṣṭebhiḥ
Dativeaceṣṭāya aceṣṭābhyām aceṣṭebhyaḥ
Ablativeaceṣṭāt aceṣṭābhyām aceṣṭebhyaḥ
Genitiveaceṣṭasya aceṣṭayoḥ aceṣṭānām
Locativeaceṣṭe aceṣṭayoḥ aceṣṭeṣu

Compound aceṣṭa -

Adverb -aceṣṭam -aceṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria