Declension table of acchoda

Deva

NeuterSingularDualPlural
Nominativeacchodam acchode acchodāni
Vocativeacchoda acchode acchodāni
Accusativeacchodam acchode acchodāni
Instrumentalacchodena acchodābhyām acchodaiḥ
Dativeacchodāya acchodābhyām acchodebhyaḥ
Ablativeacchodāt acchodābhyām acchodebhyaḥ
Genitiveacchodasya acchodayoḥ acchodānām
Locativeacchode acchodayoḥ acchodeṣu

Compound acchoda -

Adverb -acchodam -acchodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria