Declension table of ?acchinnaparṇa

Deva

MasculineSingularDualPlural
Nominativeacchinnaparṇaḥ acchinnaparṇau acchinnaparṇāḥ
Vocativeacchinnaparṇa acchinnaparṇau acchinnaparṇāḥ
Accusativeacchinnaparṇam acchinnaparṇau acchinnaparṇān
Instrumentalacchinnaparṇena acchinnaparṇābhyām acchinnaparṇaiḥ acchinnaparṇebhiḥ
Dativeacchinnaparṇāya acchinnaparṇābhyām acchinnaparṇebhyaḥ
Ablativeacchinnaparṇāt acchinnaparṇābhyām acchinnaparṇebhyaḥ
Genitiveacchinnaparṇasya acchinnaparṇayoḥ acchinnaparṇānām
Locativeacchinnaparṇe acchinnaparṇayoḥ acchinnaparṇeṣu

Compound acchinnaparṇa -

Adverb -acchinnaparṇam -acchinnaparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria