Declension table of ?acchinna

Deva

NeuterSingularDualPlural
Nominativeacchinnam acchinne acchinnāni
Vocativeacchinna acchinne acchinnāni
Accusativeacchinnam acchinne acchinnāni
Instrumentalacchinnena acchinnābhyām acchinnaiḥ
Dativeacchinnāya acchinnābhyām acchinnebhyaḥ
Ablativeacchinnāt acchinnābhyām acchinnebhyaḥ
Genitiveacchinnasya acchinnayoḥ acchinnānām
Locativeacchinne acchinnayoḥ acchinneṣu

Compound acchinna -

Adverb -acchinnam -acchinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria