Declension table of ?acchidyamānā

Deva

FeminineSingularDualPlural
Nominativeacchidyamānā acchidyamāne acchidyamānāḥ
Vocativeacchidyamāne acchidyamāne acchidyamānāḥ
Accusativeacchidyamānām acchidyamāne acchidyamānāḥ
Instrumentalacchidyamānayā acchidyamānābhyām acchidyamānābhiḥ
Dativeacchidyamānāyai acchidyamānābhyām acchidyamānābhyaḥ
Ablativeacchidyamānāyāḥ acchidyamānābhyām acchidyamānābhyaḥ
Genitiveacchidyamānāyāḥ acchidyamānayoḥ acchidyamānānām
Locativeacchidyamānāyām acchidyamānayoḥ acchidyamānāsu

Adverb -acchidyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria