Declension table of ?acchidyamāna

Deva

NeuterSingularDualPlural
Nominativeacchidyamānam acchidyamāne acchidyamānāni
Vocativeacchidyamāna acchidyamāne acchidyamānāni
Accusativeacchidyamānam acchidyamāne acchidyamānāni
Instrumentalacchidyamānena acchidyamānābhyām acchidyamānaiḥ
Dativeacchidyamānāya acchidyamānābhyām acchidyamānebhyaḥ
Ablativeacchidyamānāt acchidyamānābhyām acchidyamānebhyaḥ
Genitiveacchidyamānasya acchidyamānayoḥ acchidyamānānām
Locativeacchidyamāne acchidyamānayoḥ acchidyamāneṣu

Compound acchidyamāna -

Adverb -acchidyamānam -acchidyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria