Declension table of ?acchidra

Deva

NeuterSingularDualPlural
Nominativeacchidram acchidre acchidrāṇi
Vocativeacchidra acchidre acchidrāṇi
Accusativeacchidram acchidre acchidrāṇi
Instrumentalacchidreṇa acchidrābhyām acchidraiḥ
Dativeacchidrāya acchidrābhyām acchidrebhyaḥ
Ablativeacchidrāt acchidrābhyām acchidrebhyaḥ
Genitiveacchidrasya acchidrayoḥ acchidrāṇām
Locativeacchidre acchidrayoḥ acchidreṣu

Compound acchidra -

Adverb -acchidram -acchidrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria