Declension table of ?acchetya

Deva

NeuterSingularDualPlural
Nominativeacchetyam acchetye acchetyāni
Vocativeacchetya acchetye acchetyāni
Accusativeacchetyam acchetye acchetyāni
Instrumentalacchetyena acchetyābhyām acchetyaiḥ
Dativeacchetyāya acchetyābhyām acchetyebhyaḥ
Ablativeacchetyāt acchetyābhyām acchetyebhyaḥ
Genitiveacchetyasya acchetyayoḥ acchetyānām
Locativeacchetye acchetyayoḥ acchetyeṣu

Compound acchetya -

Adverb -acchetyam -acchetyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria