Declension table of ?acchandaska

Deva

NeuterSingularDualPlural
Nominativeacchandaskam acchandaske acchandaskāni
Vocativeacchandaska acchandaske acchandaskāni
Accusativeacchandaskam acchandaske acchandaskāni
Instrumentalacchandaskena acchandaskābhyām acchandaskaiḥ
Dativeacchandaskāya acchandaskābhyām acchandaskebhyaḥ
Ablativeacchandaskāt acchandaskābhyām acchandaskebhyaḥ
Genitiveacchandaskasya acchandaskayoḥ acchandaskānām
Locativeacchandaske acchandaskayoḥ acchandaskeṣu

Compound acchandaska -

Adverb -acchandaskam -acchandaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria