Declension table of ?acchandaska

Deva

MasculineSingularDualPlural
Nominativeacchandaskaḥ acchandaskau acchandaskāḥ
Vocativeacchandaska acchandaskau acchandaskāḥ
Accusativeacchandaskam acchandaskau acchandaskān
Instrumentalacchandaskena acchandaskābhyām acchandaskaiḥ acchandaskebhiḥ
Dativeacchandaskāya acchandaskābhyām acchandaskebhyaḥ
Ablativeacchandaskāt acchandaskābhyām acchandaskebhyaḥ
Genitiveacchandaskasya acchandaskayoḥ acchandaskānām
Locativeacchandaske acchandaskayoḥ acchandaskeṣu

Compound acchandaska -

Adverb -acchandaskam -acchandaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria