Declension table of ?acchāya

Deva

MasculineSingularDualPlural
Nominativeacchāyaḥ acchāyau acchāyāḥ
Vocativeacchāya acchāyau acchāyāḥ
Accusativeacchāyam acchāyau acchāyān
Instrumentalacchāyena acchāyābhyām acchāyaiḥ acchāyebhiḥ
Dativeacchāyāya acchāyābhyām acchāyebhyaḥ
Ablativeacchāyāt acchāyābhyām acchāyebhyaḥ
Genitiveacchāyasya acchāyayoḥ acchāyānām
Locativeacchāye acchāyayoḥ acchāyeṣu

Compound acchāya -

Adverb -acchāyam -acchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria