Declension table of ?acchaṭāsaṅghāta

Deva

MasculineSingularDualPlural
Nominativeacchaṭāsaṅghātaḥ acchaṭāsaṅghātau acchaṭāsaṅghātāḥ
Vocativeacchaṭāsaṅghāta acchaṭāsaṅghātau acchaṭāsaṅghātāḥ
Accusativeacchaṭāsaṅghātam acchaṭāsaṅghātau acchaṭāsaṅghātān
Instrumentalacchaṭāsaṅghātena acchaṭāsaṅghātābhyām acchaṭāsaṅghātaiḥ acchaṭāsaṅghātebhiḥ
Dativeacchaṭāsaṅghātāya acchaṭāsaṅghātābhyām acchaṭāsaṅghātebhyaḥ
Ablativeacchaṭāsaṅghātāt acchaṭāsaṅghātābhyām acchaṭāsaṅghātebhyaḥ
Genitiveacchaṭāsaṅghātasya acchaṭāsaṅghātayoḥ acchaṭāsaṅghātānām
Locativeacchaṭāsaṅghāte acchaṭāsaṅghātayoḥ acchaṭāsaṅghāteṣu

Compound acchaṭāsaṅghāta -

Adverb -acchaṭāsaṅghātam -acchaṭāsaṅghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria