Declension table of accha

Deva

NeuterSingularDualPlural
Nominativeaccham acche acchāni
Vocativeaccha acche acchāni
Accusativeaccham acche acchāni
Instrumentalacchena acchābhyām acchaiḥ
Dativeacchāya acchābhyām acchebhyaḥ
Ablativeacchāt acchābhyām acchebhyaḥ
Genitiveacchasya acchayoḥ acchānām
Locativeacche acchayoḥ accheṣu

Compound accha -

Adverb -accham -acchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria