Declension table of ?acarita

Deva

NeuterSingularDualPlural
Nominativeacaritam acarite acaritāni
Vocativeacarita acarite acaritāni
Accusativeacaritam acarite acaritāni
Instrumentalacaritena acaritābhyām acaritaiḥ
Dativeacaritāya acaritābhyām acaritebhyaḥ
Ablativeacaritāt acaritābhyām acaritebhyaḥ
Genitiveacaritasya acaritayoḥ acaritānām
Locativeacarite acaritayoḥ acariteṣu

Compound acarita -

Adverb -acaritam -acaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria