Declension table of ?acariṣyatā

Deva

FeminineSingularDualPlural
Nominativeacariṣyatā acariṣyate acariṣyatāḥ
Vocativeacariṣyate acariṣyate acariṣyatāḥ
Accusativeacariṣyatām acariṣyate acariṣyatāḥ
Instrumentalacariṣyatayā acariṣyatābhyām acariṣyatābhiḥ
Dativeacariṣyatāyai acariṣyatābhyām acariṣyatābhyaḥ
Ablativeacariṣyatāyāḥ acariṣyatābhyām acariṣyatābhyaḥ
Genitiveacariṣyatāyāḥ acariṣyatayoḥ acariṣyatānām
Locativeacariṣyatāyām acariṣyatayoḥ acariṣyatāsu

Adverb -acariṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria