Declension table of ?acariṣyat

Deva

NeuterSingularDualPlural
Nominativeacariṣyat acariṣyantī acariṣyatī acariṣyanti
Vocativeacariṣyat acariṣyantī acariṣyatī acariṣyanti
Accusativeacariṣyat acariṣyantī acariṣyatī acariṣyanti
Instrumentalacariṣyatā acariṣyadbhyām acariṣyadbhiḥ
Dativeacariṣyate acariṣyadbhyām acariṣyadbhyaḥ
Ablativeacariṣyataḥ acariṣyadbhyām acariṣyadbhyaḥ
Genitiveacariṣyataḥ acariṣyatoḥ acariṣyatām
Locativeacariṣyati acariṣyatoḥ acariṣyatsu

Adverb -acariṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria