Declension table of ?acaramavayas

Deva

NeuterSingularDualPlural
Nominativeacaramavayaḥ acaramavayasī acaramavayāṃsi
Vocativeacaramavayaḥ acaramavayasī acaramavayāṃsi
Accusativeacaramavayaḥ acaramavayasī acaramavayāṃsi
Instrumentalacaramavayasā acaramavayobhyām acaramavayobhiḥ
Dativeacaramavayase acaramavayobhyām acaramavayobhyaḥ
Ablativeacaramavayasaḥ acaramavayobhyām acaramavayobhyaḥ
Genitiveacaramavayasaḥ acaramavayasoḥ acaramavayasām
Locativeacaramavayasi acaramavayasoḥ acaramavayaḥsu

Compound acaramavayas -

Adverb -acaramavayas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria