Declension table of ?acaraṇīya

Deva

MasculineSingularDualPlural
Nominativeacaraṇīyaḥ acaraṇīyau acaraṇīyāḥ
Vocativeacaraṇīya acaraṇīyau acaraṇīyāḥ
Accusativeacaraṇīyam acaraṇīyau acaraṇīyān
Instrumentalacaraṇīyena acaraṇīyābhyām acaraṇīyaiḥ acaraṇīyebhiḥ
Dativeacaraṇīyāya acaraṇīyābhyām acaraṇīyebhyaḥ
Ablativeacaraṇīyāt acaraṇīyābhyām acaraṇīyebhyaḥ
Genitiveacaraṇīyasya acaraṇīyayoḥ acaraṇīyānām
Locativeacaraṇīye acaraṇīyayoḥ acaraṇīyeṣu

Compound acaraṇīya -

Adverb -acaraṇīyam -acaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria