Declension table of acara

Deva

NeuterSingularDualPlural
Nominativeacaram acare acarāṇi
Vocativeacara acare acarāṇi
Accusativeacaram acare acarāṇi
Instrumentalacareṇa acarābhyām acaraiḥ
Dativeacarāya acarābhyām acarebhyaḥ
Ablativeacarāt acarābhyām acarebhyaḥ
Genitiveacarasya acarayoḥ acarāṇām
Locativeacare acarayoḥ acareṣu

Compound acara -

Adverb -acaram -acarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria