Declension table of ?acapala

Deva

MasculineSingularDualPlural
Nominativeacapalaḥ acapalau acapalāḥ
Vocativeacapala acapalau acapalāḥ
Accusativeacapalam acapalau acapalān
Instrumentalacapalena acapalābhyām acapalaiḥ acapalebhiḥ
Dativeacapalāya acapalābhyām acapalebhyaḥ
Ablativeacapalāt acapalābhyām acapalebhyaḥ
Genitiveacapalasya acapalayoḥ acapalānām
Locativeacapale acapalayoḥ acapaleṣu

Compound acapala -

Adverb -acapalam -acapalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria