Declension table of ?acandra

Deva

MasculineSingularDualPlural
Nominativeacandraḥ acandrau acandrāḥ
Vocativeacandra acandrau acandrāḥ
Accusativeacandram acandrau acandrān
Instrumentalacandreṇa acandrābhyām acandraiḥ acandrebhiḥ
Dativeacandrāya acandrābhyām acandrebhyaḥ
Ablativeacandrāt acandrābhyām acandrebhyaḥ
Genitiveacandrasya acandrayoḥ acandrāṇām
Locativeacandre acandrayoḥ acandreṣu

Compound acandra -

Adverb -acandram -acandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria