Declension table of ?acalāsaptamī

Deva

FeminineSingularDualPlural
Nominativeacalāsaptamī acalāsaptamyau acalāsaptamyaḥ
Vocativeacalāsaptami acalāsaptamyau acalāsaptamyaḥ
Accusativeacalāsaptamīm acalāsaptamyau acalāsaptamīḥ
Instrumentalacalāsaptamyā acalāsaptamībhyām acalāsaptamībhiḥ
Dativeacalāsaptamyai acalāsaptamībhyām acalāsaptamībhyaḥ
Ablativeacalāsaptamyāḥ acalāsaptamībhyām acalāsaptamībhyaḥ
Genitiveacalāsaptamyāḥ acalāsaptamyoḥ acalāsaptamīnām
Locativeacalāsaptamyām acalāsaptamyoḥ acalāsaptamīṣu

Compound acalāsaptami - acalāsaptamī -

Adverb -acalāsaptami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria