Declension table of ?acalādhipa

Deva

MasculineSingularDualPlural
Nominativeacalādhipaḥ acalādhipau acalādhipāḥ
Vocativeacalādhipa acalādhipau acalādhipāḥ
Accusativeacalādhipam acalādhipau acalādhipān
Instrumentalacalādhipena acalādhipābhyām acalādhipaiḥ acalādhipebhiḥ
Dativeacalādhipāya acalādhipābhyām acalādhipebhyaḥ
Ablativeacalādhipāt acalādhipābhyām acalādhipebhyaḥ
Genitiveacalādhipasya acalādhipayoḥ acalādhipānām
Locativeacalādhipe acalādhipayoḥ acalādhipeṣu

Compound acalādhipa -

Adverb -acalādhipam -acalādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria