Declension table of acakṣus

Deva

NeuterSingularDualPlural
Nominativeacakṣuḥ acakṣuṣī acakṣūṃṣi
Vocativeacakṣuḥ acakṣuṣī acakṣūṃṣi
Accusativeacakṣuḥ acakṣuṣī acakṣūṃṣi
Instrumentalacakṣuṣā acakṣurbhyām acakṣurbhiḥ
Dativeacakṣuṣe acakṣurbhyām acakṣurbhyaḥ
Ablativeacakṣuṣaḥ acakṣurbhyām acakṣurbhyaḥ
Genitiveacakṣuṣaḥ acakṣuṣoḥ acakṣuṣām
Locativeacakṣuṣi acakṣuṣoḥ acakṣuḥṣu

Compound acakṣus -

Adverb -acakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria