Declension table of ?acakṣurviṣaya

Deva

MasculineSingularDualPlural
Nominativeacakṣurviṣayaḥ acakṣurviṣayau acakṣurviṣayāḥ
Vocativeacakṣurviṣaya acakṣurviṣayau acakṣurviṣayāḥ
Accusativeacakṣurviṣayam acakṣurviṣayau acakṣurviṣayān
Instrumentalacakṣurviṣayeṇa acakṣurviṣayābhyām acakṣurviṣayaiḥ acakṣurviṣayebhiḥ
Dativeacakṣurviṣayāya acakṣurviṣayābhyām acakṣurviṣayebhyaḥ
Ablativeacakṣurviṣayāt acakṣurviṣayābhyām acakṣurviṣayebhyaḥ
Genitiveacakṣurviṣayasya acakṣurviṣayayoḥ acakṣurviṣayāṇām
Locativeacakṣurviṣaye acakṣurviṣayayoḥ acakṣurviṣayeṣu

Compound acakṣurviṣaya -

Adverb -acakṣurviṣayam -acakṣurviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria