Declension table of ?acakṣuṣka

Deva

NeuterSingularDualPlural
Nominativeacakṣuṣkam acakṣuṣke acakṣuṣkāṇi
Vocativeacakṣuṣka acakṣuṣke acakṣuṣkāṇi
Accusativeacakṣuṣkam acakṣuṣke acakṣuṣkāṇi
Instrumentalacakṣuṣkeṇa acakṣuṣkābhyām acakṣuṣkaiḥ
Dativeacakṣuṣkāya acakṣuṣkābhyām acakṣuṣkebhyaḥ
Ablativeacakṣuṣkāt acakṣuṣkābhyām acakṣuṣkebhyaḥ
Genitiveacakṣuṣkasya acakṣuṣkayoḥ acakṣuṣkāṇām
Locativeacakṣuṣke acakṣuṣkayoḥ acakṣuṣkeṣu

Compound acakṣuṣka -

Adverb -acakṣuṣkam -acakṣuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria