Declension table of ?acakṣuṣā

Deva

FeminineSingularDualPlural
Nominativeacakṣuṣā acakṣuṣe acakṣuṣāḥ
Vocativeacakṣuṣe acakṣuṣe acakṣuṣāḥ
Accusativeacakṣuṣām acakṣuṣe acakṣuṣāḥ
Instrumentalacakṣuṣayā acakṣuṣābhyām acakṣuṣābhiḥ
Dativeacakṣuṣāyai acakṣuṣābhyām acakṣuṣābhyaḥ
Ablativeacakṣuṣāyāḥ acakṣuṣābhyām acakṣuṣābhyaḥ
Genitiveacakṣuṣāyāḥ acakṣuṣayoḥ acakṣuṣāṇām
Locativeacakṣuṣāyām acakṣuṣayoḥ acakṣuṣāsu

Adverb -acakṣuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria