Declension table of ?acāru

Deva

NeuterSingularDualPlural
Nominativeacāru acāruṇī acārūṇi
Vocativeacāru acāruṇī acārūṇi
Accusativeacāru acāruṇī acārūṇi
Instrumentalacāruṇā acārubhyām acārubhiḥ
Dativeacāruṇe acārubhyām acārubhyaḥ
Ablativeacāruṇaḥ acārubhyām acārubhyaḥ
Genitiveacāruṇaḥ acāruṇoḥ acārūṇām
Locativeacāruṇi acāruṇoḥ acāruṣu

Compound acāru -

Adverb -acāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria